A 127-9 Tārāpārājikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 127/9
Title: Tārāpārājikā
Dimensions: 26.5 x 12.5 cm x 121 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Newari
Subjects: Stotra
Date:
Acc No.: NAK 3/292
Remarks:


Reel No. A 127-9 Inventory No. 76859

Title Tārāpārājikā

Subject Bauddha Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 12.5 cm

Folios 12

Lines per Folio 8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation tā. pā. and in the lower right-hand margin under the word guruḥ

Scribe Vajradhara Vajrācārya

Date of Copying NS 1013

Place of Deposit NAK

Accession No. 3/292

Manuscript Features

❖ śrīlokeśvarabhāṣitatārāparājikā ||

prārambhaḥ

Excerpts

Beginning

oṁ namo lokanāthāya ||     ||

śrīmatpotara(!)ke ramye lokanāthaṃ prapṛcchati |

mānavānāṃ hitārthāya tārādevī mahā(!)kṛpā ||

utpātalakṣaṇasyāpi śubhāśubhaprarīkṣaṇaṃ |

deśaya tvaṃ kṛpā sindho vidhinā sahasā prabho ||   ||

lokeśvaro(!)vāca ||

śṛṇu tāre pravakṣyāmi utpātaśāntikakramaṃ |

paścime kālajā lokāḥ pāpācarī(!) bhavanti hi || (fol. 1v1–4)

«End: »

śvetaraktaṃ tathā kṛṣṇaṃ vicitra[ṃ] haritaṃ tathā

nīla[ṃ] pīta[ñ] ca pūrvādau kramataḥ saṃlikhed budhaḥ

madhye śukraṃ vibhāvyādau vairocānādi bhāvayet

ity evaṃ sarvakarme(!)ṣu śasyaṃte śāṃtikarmaṣu

nānopadravasaṃbhūte lokanāthaprabhāṣitaṃ ||    ||

iti gaditaḥ munīndraiḥ pūrvabuddhaiś ca sarvaiḥ

tad aham iha samuktaṃ(!) lokasaṃtāraṇāya

atitaram atitāre tāriṇī bodhanāya

kṛtam iti ⟨m⟩iha śāṃti(!) saṃtu doṣa⟨ḥ⟩praśāṃtyai⟨ḥ⟩ ||    || (fol. 12r5–12v2)

«Colophon: »

iti śrīmadāryāvaloketeśvarabhāṣitaṃ tārāpārājikā samāptam(!) ||    ||

viśvadignemapālābde tapasye madane tithau ||

site pārājikākhyātāʼlikhad vajradhareṇa tat ||    || (fol. 12r2–4)

Microfilm Details

Reel No. A 127/9

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-12-2009

Bibliography