A 127-9 Tārāpārājikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 127/9
Title: Tārāpārājikā
Dimensions: 26.5 x 12.5 cm x 121 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Newari
Subjects: Stotra
Date:
Acc No.: NAK 3/292
Remarks:
Reel No. A 127-9 Inventory No. 76859
Title Tārāpārājikā
Subject Bauddha Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 12.5 cm
Folios 12
Lines per Folio 8
Foliation figures on the verso; in the upper left-hand margin under the abbreviation tā. pā. and in the lower right-hand margin under the word guruḥ
Scribe Vajradhara Vajrācārya
Date of Copying NS 1013
Place of Deposit NAK
Accession No. 3/292
Manuscript Features
❖ śrīlokeśvarabhāṣitatārāparājikā ||
prārambhaḥ
Excerpts
Beginning
oṁ namo lokanāthāya || ||
śrīmatpotara(!)ke ramye lokanāthaṃ prapṛcchati |
mānavānāṃ hitārthāya tārādevī mahā(!)kṛpā ||
utpātalakṣaṇasyāpi śubhāśubhaprarīkṣaṇaṃ |
deśaya tvaṃ kṛpā sindho vidhinā sahasā prabho || ||
lokeśvaro(!)vāca ||
śṛṇu tāre pravakṣyāmi utpātaśāntikakramaṃ |
paścime kālajā lokāḥ pāpācarī(!) bhavanti hi || (fol. 1v1–4)
«End: »
śvetaraktaṃ tathā kṛṣṇaṃ vicitra[ṃ] haritaṃ tathā
nīla[ṃ] pīta[ñ] ca pūrvādau kramataḥ saṃlikhed budhaḥ
madhye śukraṃ vibhāvyādau vairocānādi bhāvayet
ity evaṃ sarvakarme(!)ṣu śasyaṃte śāṃtikarmaṣu
nānopadravasaṃbhūte lokanāthaprabhāṣitaṃ || ||
iti gaditaḥ munīndraiḥ pūrvabuddhaiś ca sarvaiḥ
tad aham iha samuktaṃ(!) lokasaṃtāraṇāya
atitaram atitāre tāriṇī bodhanāya
kṛtam iti ⟨m⟩iha śāṃti(!) saṃtu doṣa⟨ḥ⟩praśāṃtyai⟨ḥ⟩ || || (fol. 12r5–12v2)
«Colophon: »
iti śrīmadāryāvaloketeśvarabhāṣitaṃ tārāpārājikā samāptam(!) || ||
viśvadignemapālābde tapasye madane tithau ||
site pārājikākhyātāʼlikhad vajradhareṇa tat || || (fol. 12r2–4)
Microfilm Details
Reel No. A 127/9
Date of Filming not indicated
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 11-12-2009
Bibliography